छायापिशाचन्यायः

विकिसूक्तिः तः

छायां दृष्ट्वा यः कोऽपि पिशाचं भावयति चेत् तत् मिथ्याज्ञानम् । एवम् अकारणमेव भ्रमो भवतीति न्यायेन बोध्यते ।

यथा – आत्मज्ञानमलं निरस्तममलं प्राप्तं च तत्त्वं परं

कण्ठस्थाभरणादिवद् भ्रमवशात् छायापिशाची यथा ॥

(वेदान्तसारस्य नृसिंहसरस्वीतीटीकातः)

"https://sa.wikiquote.org/w/index.php?title=छायापिशाचन्यायः&oldid=10058" इत्यस्माद् प्रतिप्राप्तम्