जलत्स्वार्थवशत्तिन्यायः

विकिसूक्तिः तः

क्वचित् शब्दाः स्वं सांकेतिकम् अर्थ परित्यज्य अर्थान्तरं प्राप्नुवन्ति यथा लक्ष्यार्थम् । तत्र वाच्यार्थस्य अन्वयो न भवति । तदा शब्दवृत्तिः (व्यापारः) जहत्स्वार्था नाम प्रवर्तते । मञ्चाः क्रोशन्ति इत्यत्र मञ्चाः एव क्रोशन्ति इति वाच्यार्थः न गृह्यते परं मञ्चस्थाः पुरुषाः क्रोशन्ति इति अर्थान्तरं स्वीक्रियते । यतः आक्रोशक्रिया मञ्चेषु न अन्वेति । एतादृशस्थले स्वीकृता लक्षणा वृत्तिः जहत्स्वार्थेति कथ्यते ।