जलमन्थनन्यायः

विकिसूक्तिः तः

तक्रे मथिते नवनीतम् उद्भवति । परन्तु तक्रं विहाय जलस्य कियदपि वा मथनं क्रियते चेत् नवनीतम् उत्पद्यते किम् ? श्रम एव भवति खलु । एवम् अयोग्यस्थाने विफलपरिश्रमम् उदिद्श्य अयं न्यायः प्रवर्तितः ।

"https://sa.wikiquote.org/w/index.php?title=जलमन्थनन्यायः&oldid=10070" इत्यस्माद् प्रतिप्राप्तम्