जैनदर्शनसूक्तयः (दुर्जनः )

विकिसूक्तिः तः

<Poem> १. अग्निरिव स्वाश्रयमेव दहन्ति दुर्जनाः । - नीतिवाक्यामृतम् १.४२ २. असतां हि विनम्रत्वं धनुषामिव भीषणम् । - क्षत्रचूडामणिः १०.१४ ३. खली कुर्वन्ति लोका हि खलाः स्खलितमानसाः । - पांडावपुराणम् १२.२०० ४. दुर्जनस्य कृन्तन्ति मर्माणि वचांसि चौक्तो । - वर्धमानचम्पूः १.२३ ५. महद्भिरपि नो दानैरुपशाम्यन्ति दुर्जनाः । - पद्मपुराणम् ४८.३२ ६. वरमज्ञान नाशिष्ट जनसेवया विद्या । - नीतिवाक्यामृतम् ५.७१ ७. स्वर्णाद्रिशृङ्गमधिष्ठितोऽपि काको वराकः खलु काक एव । - ध० श० १.३००