जैनदर्शनसूक्तयः (नरकः)

विकिसूक्तिः तः

<Poem> १. कुतोऽप्यपुण्यतः क्षिप्रं चेतनो नरकं व्रजेत् । - पद्मपुराणम् ३९.१७३ २. रौद्रार्तप्रवणा जीवा यान्ति नरकावनिम् । - पद्मपुराणम् १०५.११९ ३. सम्पातो भवितोग्रदुः खनरके तेषामकल्याणिनाम् । - पदिम्न्न्दपंचविंशतिः १.७०