जैनदर्शनसूक्तयः (निर्वाणम् )

विकिसूक्तिः तः

<Poem> १. निर्वाणं शुद्धसुखं निः श्रेयसमिष्यते नित्यम् । - रत्नकरण्डश्रावकाचारः ६.१३१ २. निर्वाणान्नापरं किञ्चिच्छाश्वतं शर्म दृश्यते । - वीरवर्धमानचरितम् ५.७ ३. प्राप्यते येन निर्वाणं किमन्यत्तस्य दुष्करम् । - पद्मपुराणम् ६५.५५ ४. यो न वेत्ति पर देहादेवमात्मानमभव्ययम् लभते स न निर्वाणं तप्त्वापि परमं तपः । -समाधिशतकम् ३३