जैनदर्शनसूक्तयः (पुण्यहीनः)

विकिसूक्तिः तः

<Poem> १. कुपुण्यभाजां तु चिरं सुशक्ता विनाशकाले परतां भजन्ते । - पद्मपुराणम् ५५.९४ २. जन्तोः स्वपुण्यहीनस्य रक्षा नैवोपजायते । - पद्मपुराणम् ५९.२६ ३. स पुण्यरिक्तस्तनुवाक्प्रसङ्गं कृत्वापि सौख्यं लभते किमाख्यम् । - पार्श्वनाथचरितम् २.३८