जैनदर्शनसूक्तयः (बलम्)

विकिसूक्तिः तः

<Poem> १. जरन्नपि गजः कक्षां गाहते किं हरेः शिशोः । - आदिपुराणम् ३५.१०५ २. दीनात्मरक्षणात् एव् सुपुण्यतोऽपि स्वर्मोक्षसाधकतमं लभते बलं न । - श्रावकधर्मप्रदीपः २.४८ ३. निजबलमज्ञात्वा संग्रामार्थं न गम्यते । - मदनपराजयः १.५ ४. बलवानहमस्तीति नोत्सेक्तव्यमतः परम् । - आदिपुराणम् २८.१४२ ५. भवन्ति हि बलीयांसो बलिनामपि विष्टपे । - पद्मपुराणम् ६४.१११ ६. स्वदेशे हि शशप्रायो, बलिष्ठः कुञ्जरादपि । - क्ष० चू० .२.६४