जैनदर्शनसूक्तयः (भक्तिः)

विकिसूक्तिः तः

<Poem> १. इष्टं करोति भक्तिः सुदृढसर्वज्ञभावगोचरनिरता । - पद्मपुराणम् १२३.१६४ २. का वा कठिन चित्तस्य जिनशासन् भक्तता । - दयोदयचम्पूः ५५ ३. भक्तिः श्रेयोऽनुबन्धिनी । - आदिपुराणाम् ७.२७९ ४. भक्तिरेव खलु कल्पवल्लरी । - पार्श्वनाथचरितम् ९.१६ ५. यद्भक्तिः शुल्कतामेति मुक्तिकन्याकरग्रहे । - क्षत्रचूडामणिः १.१ ६. विशुद्धपरिणामेन भक्तिः किन्न फलिष्यति । - आदिपुराणम् ६.११०