जैनदर्शनसूक्तयः (महानिधिः)

विकिसूक्तिः तः

<Poem> १. कस्य वा न कृतार्थत्वं सन्निधौ महतो निधेः । - आदिपुराणम् १.६० २. एकेच्छानामतुच्छानां न ह्यन्यत्सङ्गमात्सुखम् ।- क्षत्रचूडामणिः ८.३३ ३. दुर्जनैः खिद्यमानोऽपि महान्नो याति विक्रियाम् । - पांडवपुराणम् १७.१२३ ४. न को वेत्ति महतां चरितं भुवि । - पांडवपुराणम् २.११३ ५. नदी क्षोभात् किं क्षुभ्यति महार्णवः । - पांडवपुराणम् १०.६० ६. नादाने किन्तु दाने हि सतां तुष्यति मानसम् । - क्षत्रचूडामणिः ७.३० ७. निर्व्याजं सानुकम्पा हि सार्वाः सर्वेषु जन्तुषु । - क्षत्रचूडामणिः ६.८ ८. पादाश्रितानामभिरक्षणं यन्तदेवकृत्यं न महोन्नतीनाम् । - पार्श्वनाथचरितम् २.६७ ९. पावनानि हि जायन्ते स्थानान्यपि सदाश्रयात् । - क्षत्रचूडामणि ६.४ १०. प्रभूणां प्राभवं नाम प्रणतेष्वेकरूपता । - क्षत्रचूडामणिः ६.३९ ११. प्रयाति दुरितं दूरं महापुरुषकीर्तनात् । - पद्मपुराणम् १.३० १२. भुनक्ति न प्रेम महानुभावः । - पार्श्वनाथचरितम् २.६१ १३. महतां चित्रमीहितम् । - आदिपुराणम् २८.२७ १४. महतां ननु शैलीयं यदापदगततारणम् । - पद्मपुराणम् १७.३३४ १५. महतां पुरुषाणां चरितं पापनाशनम् । - पद्मपुराणम् ३.२९ १६. महतां हि मनोवृत्तिर्नोत्सेकपरिरम्भिणी । - आदिपुराणम् ३७.१३ १७. महात्मनामुन्नतगर्वशालिनो भवन्ति वश्याः पुरुषाः बलान्विताः । - पद्मपुराणम् ५०.५४ १८. महान् हि महतः सखा । - पाडवपुराणम् ७.२७१ १९. महामहाजनः प्रायो रतिवद्विरतो भृशम् । - पद्मपुराणम् ११३.४२ २०. मुखदानं हि मुख्यानां लघूनामभिषेचनम् । - क्षत्रचूडामणिः ७.९ २१. मुखमिष्टार्थसंसिद्धौ किं हि न स्यात्कृतात्मनाम् । - पार्श्वनाथचरितम् ११.८ २२. सज्जनानां हि शैलीयं सक्रमारम्भशालिता । - क्षत्रचूडामणि ८.३६ २३. सत्यं तावद्भवति महतां जन्म स्वान्योदयाय । - वर्धमानचम्पूः ७.११ २४. स्वस्थानेऽपि महाराजो न ह्यस्थानेऽपि रुट् सताम् । - क्षत्रचूडामणिः १०.५५