जैनदर्शनसूक्तयः (वस्तु)

विकिसूक्तिः तः

<Poem> १. अभिनवासु रतिर्महती भवेत् । - हरिवंशुपुराणम् ५५.३८ २. आत्मदुर्लभमन्येनं सुलभं हि विलोचनम् । - क्षत्रचूडामणि१०.३ ३. कृतका हि विनश्वराः । - हरिवंशुपुराणम् ६१.१८ ४. नवं धृतिकरं नृणाम् । - हरिवंशुपुराणम् २१.३७ ५. माहात्म्यं कर्मणामेतदसंभाव्यमवाप्यते । - पद्मपुराणम् १०६.२११ ६. विनाशो हि स्वभावो वस्तुनः । - पांडवपुराणम् ९.२११ ७. स्थाने हि बीजवद्दत्तमेकं चापि सहस्त्रधा । - क्षत्रचूडामणिः ७.६ ८. स्वप्न इव भवति चारुसंयोगः । - पद्मपुराणम् ९०.२९