जैनदर्शनसूक्तयः (विषयः)

विकिसूक्तिः तः

<Poem> १. को नाम मतिमानीप्सेद् विषयान्विषदारूणाम् । - आदिपुराणम् ३६.७३ २. भुज्यमानाः सुखायन्ते विषयाः दुःखदायिनः । - हरिवंशुपुराणम् ९.४८ ३. रक्तेन दूषितं वस्त्रं रक्तेन नहि शुद्ध्यति । -व० च० स्तवक् ४ पृ० ९७ ४. विषयः स्वर्गतुल्योऽपि विरहे नरकायते । - पद्मपुराणम् ८०.८२ ५ विषयास्तु पुनर्घ्नन्ति हन्त जन्तूननन्तशः । - आदिपुराणम् ३६.७४