जैनदर्शनसूक्तयः (शास्त्रम्)

विकिसूक्तिः तः

<Poem> १. धर्मस्तु न बिना शास्त्रादिति तत्रादरोहितः । - योगबिन्दुः २२२ २. बोधप्रदं वैरहरं मिथः कौ श्रीदं जिनोक्तं हि सदेति शास्त्रम् । - श्रावकधर्मप्रदीपः १.७ ३. शास्त्रमुच्यते तद्धि यन्मातृवच्छास्ति सर्वस्मै जगते हितम् । - पद्मपुराणम् ११.२०९ ४. शास्त्रव्यसनमन्येषां व्यसनानां हि बाधकम् । - हरिवंशुपुराणम् २१.३९ ५. श्रोतुं कवीनां वचनं न तेऽर्हाः सरस्वतीन्द्रो हिषुकोऽधिकारः । - यशस्तिलकचम्पूः१.३८