जैनदर्शनसूक्तयः (शीलम्)

विकिसूक्तिः तः

<Poem> १. जनस्य साधुशीलस्य दारिद्र्यमपि भूषणम् । - पद्मपुराणम् ४६.९३ २. पुमान् जन्मद्वये शंसां सुशीलः प्रतिपद्यते । - पद्मपुराणम् ७३.५८ ३. शीलतो जलधिर्नृणां क्षणतो गोष्पदायते । - पाण्डवपुराणम् २१.९२ ४. शीलयुक्तो मृतः प्राणी स सुखी स्याद् भवे-भवे । - पाण्डवपुराणम् २१.९३ ५. सर्वासामेव शुद्धीनां शीलशुद्धिः प्रशस्यते । - हरिवंशुपुराणम् १२.३१ ६. शीलाद् दासत्वमायान्ति सुरासुरनरेश्वराः । - पाण्डवपुराणम् २१.८८ ७. शीलम् सद्गुणपालनम् । - पाण्डवपुराणम् १.१२४ ८. शलानि पालयत् पर्वदिनोपवासान् । - आदिपुराणम् १६.२७४ ९. स सिद्धः सर्वशीलेषु यः सन्तोषमधिष्ठितः । - धर्मा० १६.५५