जैनदर्शनसूक्तयः (सन्तः)

विकिसूक्तिः तः

<Poem> १. सन्तो गुणान्न मुञ्चन्ति दूरीभूतेऽपि सज्जने । - पाण्डवपुराणम् १०.२३१ २. सन्तोऽत्र माध्यस्थ्यमिता भवन्तु । - समुद्रदत्तचरितम् १.२५ ३. सन्तोऽवसरवादिनः । - आदिपुराणम् ४३.७३ ४. सन्तो हि विरोध हा । - पांण्डवपुराणम् १२.४१