जैनदर्शनसूक्तयः (सम्यग्दर्शनम्)

विकिसूक्तिः तः

<Poem> १.दर्शानं कर्णधारं तत्, मोक्षमार्गे प्रचक्ष्यते । - रत्नकरण्डाश्रावकाचारः १.३१ २.दर्शनेन बिना पुंसां ज्ञानमज्ञानमेव भो । - वर्धमानचम्पूः १८.१२ ३.दर्शनेन समो धर्मो जगत्त्रये न भूतो न भविता । - वर्धमानचम्पूः ४.४३ ४.सत्येव दर्शने ज्ञानचारित्रं च फलप्रदम् । - आचिपुराणम् २४.१२१ ५.सम्यग्दर्शनयोगात्तु गतिरूर्ध्वमसंशया । - पद्मपुराणम् २२.१७८ ६.सम्यग्दर्शनरत्नं तु साम्राज्यादपि दुर्लभम् । - पद्मपुराणम् १९.४२ ७.सम्यग्दर्शनहानौ तु दुःखं जन्मनि – जन्मनि । - पद्मपुराणम् ९९.४१