तण्डुलभक्षणन्यायः

विकिसूक्तिः तः

तण्डुलाः सम्यक् पक्वाश्चेत् ओदनः खादनयोग्यो भवति । क्वचित् अपक्व एव ओदनः खादनीयो भवति । समये सिद्धमेव उपयोगाय भवति इति अनेन बोध्यते । क्वचिदस्य न्यायस्य दिव्यैः सह संबन्धो योज्यते । यथा –तप्तपरशुग्रहणन्यायः, उदकनिमज्जनन्यायः इत्यादयः । सा.११६)

"https://sa.wikiquote.org/w/index.php?title=तण्डुलभक्षणन्यायः&oldid=9993" इत्यस्माद् प्रतिप्राप्तम्