तत्प्रख्यान्यायः

विकिसूक्तिः तः

अग्निहोत्रं जुहुयात् इत्यस्मात् विधेः अनन्तरं आहुतिविषये का देया इति संशयो भवति तदा अग्निहोत्रशब्दस्य सामर्थ्येन हविः देयमिति अर्थो गश्ह्यते । यथा –तत्प्रख्यं चान्यशास्त्रम् । तत्स्थगुणस्थप्रख्यं प्रापकमन्यशास्त्रं यत्र भवति । अग्निहोत्रं जुहोति इत्यत्र उत्पत्ति विधिः । दध्ना जुहोति इत्यत्र गुणविधिः तत्प्रख्यन्यायेन अग्निहोत्रशब्दस्य नामधेयत्वं प्राप्यते । मीमांसाशास्त्रगतः अयं न्यायः । (सा. ८५३)

"https://sa.wikiquote.org/w/index.php?title=तत्प्रख्यान्यायः&oldid=9995" इत्यस्माद् प्रतिप्राप्तम्