तप्तायः पिण्डन्यायः

विकिसूक्तिः तः

अयः पिण्डात् प्रतप्तात् धूमः न निर्गाच्छति परन्तु अग्निर्भवत्येव । यद्यपि अयः पिण्डस्थः अग्निरेव दहति तथपि लोके अयःपि एव दहतिति प्रसिद्धिर्भवति । अग्नि-तप्तायः पिण्डयोः सामानाधिकरण्येन न तादात्म्यप्रतीतिर्भवति । वेदान्तशास्त्रे अस्य प्रयोगो यथ-इदमेव तुरीयं शुद्धचैतैन्यं अज्ञान तदुपहितचैतन्याभ्यां तप्तायाः पिण्डवत् अविविक्त्तम् । वेदान्तसारः

"https://sa.wikiquote.org/w/index.php?title=तप्तायः_पिण्डन्यायः&oldid=10006" इत्यस्माद् प्रतिप्राप्तम्