तीरबकन्यायः

विकिसूक्तिः तः

बकः तीरे स्थित्वा चक्षुषी निमील्य ध्यानं करोतीव ध्यानस्य अभिनयं करोति । परन्तु यदा मत्स्याः तस्य समीपम् आगच्छन्ति तदा सः नेत्रे उन्मील्य तान् मत्स्यान् सहसा गिलति । एवं कुहनावृत्तेः वञ्चनपरस्य मानवस्य विषये अस्य न्यायस्य प्रयोगो भवति ।

"https://sa.wikiquote.org/w/index.php?title=तीरबकन्यायः&oldid=10024" इत्यस्माद् प्रतिप्राप्तम्