तुषकण्डन्यायः

विकिसूक्तिः तः

तुष नाम धान्यस्योपरि वर्तमानम् आवरणम् । तुषस्य कतिवारमपि कुट्टनेन किं प्राप्येत ? अनावश्यकानां कार्याणां कृते शक्तेः दुरुपयोगः न करणीय इति अनेन न्यायेन बोध्यते । यथा – अविचारवतो युक्तिकथनं तुषकण्डनम् । नीचेषूपकृतं राजन् वालुकास्विव मूत्रितम् ॥ हितोपदेशे ४-१३ अयं न्यायः पिष्टपेषणन्यायवत् निष्प्रयोजनं कर्म बोधयति । दुष्टस्य कृते कृतः उपदेशः उपकारो वा तुषकण्डन्यायमनुसरति । (सा. ४०९)

"https://sa.wikiquote.org/w/index.php?title=तुषकण्डन्यायः&oldid=10036" इत्यस्माद् प्रतिप्राप्तम्