दकाराद्याः लोकोक्तयः

विकिसूक्तिः तः

दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभन।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

दातृत्वमीदृशं तेषां न गले न च तालुके
मराठीप्रतिरूपकम्-राजा उदार झाला हाती भोपळा दिला.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

दारिद्र्यान्मरणं वरम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

दूरस्था: पर्वता: रम्या:
मराठीप्रतिरूपकम्-दुरून डोंगर साजरे.
हिन्दीप्रतिरूपकम्-दूरके ढोल सुहावने
आङ्ग्लप्रतिरूपकम्-

दैन्यात् मरणम् उत्तमम्
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

दैवायत्तं न शोचेत।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

द्रव्येण सर्वे वशा:
मराठीप्रतिरूपकम्-1 असतील शिते तर जमतील भुते.
2 दाम करी काम.
हिन्दीप्रतिरूपकम्- सबसे बडा रुपय्या
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=दकाराद्याः_लोकोक्तयः&oldid=15318" इत्यस्माद् प्रतिप्राप्तम्