दग्धरशनान्यायः

विकिसूक्तिः तः

तिस्रः रशनाः दग्धाः चेत् तासां स्वरुपं किञ्तित्कालं यावत् दृश्यते परन्तु रशनानां कार्यं तत्र भवति । एवं केवलं भानं भवति परं कार्यं न सिध्यति तत्र अस्य प्रयोगो भवति । वेदान्ते अस्य प्रयोगः यथा ‘ज्ञानी लोके भवति चेदपि आकृत्या भवति एव न तु मनसा’ इति ।

"https://sa.wikiquote.org/w/index.php?title=दग्धरशनान्यायः&oldid=10537" इत्यस्माद् प्रतिप्राप्तम्