द्वे विद्ये वेदितव्ये...

विकिसूक्तिः तः

द्वे विद्ये वेदितव्ये इति ह स्म यद् ब्रह्मविदो वदन्ति परा चैवापरा च । - मुण्डकोपनिषत् १-१-४

परा विद्या अपरा विद्या इति वेदितव्ये द्वे विद्ये भवतः इति ब्रह्मविदो वदन्ति ।

ब्रह्मविद्याचार्येण अङ्गिरसा स्वशिष्याय शौनकाय उपदिष्टोऽयं सन्देशः । अत्र सन्देशे वेदान्तस्य महत्त्वम्,
व्यापकता, विशिष्टता च सूच्यन्ते । अस्मिन् विशाले प्रपञ्चे शताधिकाः सहस्राधिकाः विद्याः सन्ति ।
यथा वेदविद्या, वेदान्तविद्या, तर्कः, व्याकरणम्, मीमांसा, ज्योतिषम्, अस्त्रम्, शस्त्रम्, वैद्यम्, हस्तसामुद्रिकम्,
नक्षत्रविद्याद्याः; अथ आधुनिकतान्त्रिकविद्याः, आभिः सह ब्रह्मविद्या, आत्मविद्या च । सर्वा अपि एताः
विद्याः अत्र द्वेधा विभज्यन्ते । अनयोः द्वयोरेव विद्ययोः सर्वा अपि विद्याः अन्तर्भवन्ति ॥

के ते द्वे विद्ये ? इति चेत् । परा विद्या अपरा विद्या च । न परा अपरा, अश्रेष्ठा । अपरा नाम अवरा इत्यर्थः ।
अविद्यां नाशयितुम् असमर्था हि अपरा विद्या । परा विद्या तु श्रेष्ठा उत्तमा विद्या इत्यर्थः । परब्रह्मविद्या एव
परा विद्या । मुक्त्यै साधनभूता विद्या एव परा विद्या । ब्रह्मविद्या एका एव परा विद्या भवेत् ॥