सामग्री पर जाएँ

धनहीनो न हीनश्च...

विकिसूक्तिः तः

सुभाषितम्

धनहीनो न हीनश्च धनिकः स सुनिश्चयः ।
विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥

चाणक्यनीतिः १०/१

dhanahīno na hīnaśca dhanikaḥ sa suniścayaḥ । vidyāratnena hīno yaḥ sa hīnaḥ sarvavastuṣu ॥

पदच्छेदः

धनहीनः, न, हीनः, च, धनिकः, सः, सुनिश्चयः, विद्यारत्नेन, हीनः, यः, सः, हीनः सर्ववस्तुषु ॥


तात्पर्यम्

धनेन जघन्यः पुरुषः न निराश्रयः, यदि ज्ञानरूपेण धनेन धन्यः भवति तर्हि सः अवश्यमेव अतीव धनिकः, ज्ञानरूपेण रत्नरूपेण हीनः पुरुषः तु सर्वेषु जघन्यः।


आङ्ग्लार्थः

A man who is inferior in wealth is not destitute, if he is blessed with wealth in the form of knowledge he is certainly very rich, but a man who is deficient in the form of knowledge and gems is inferior to all.

"https://sa.wikiquote.org/w/index.php?title=धनहीनो_न_हीनश्च...&oldid=18126" इत्यस्माद् प्रतिप्राप्तम्