नकाराद्याः लोकोक्तयः

विकिसूक्तिः तः

न अस्ति अवमानभयम् अनार्यस्य
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-नंगेको खुदा भी डरता है।
आङ्ग्लप्रतिरूपकम्-

न आक्रोशात्सारमेयाणां गजो मार्गान्निवर्तते।
न काकशापेन म्रियेत धेनु:।
मराठीप्रतिरूपकम्- कावळ्याच्या शापाने गाई मरत नाहीत.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

न तेजसां हि वय: समीक्ष्यते।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

न त्यजन्ति रुतं मञ्जु काकसम्पर्कत: पिका:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

न देवचरितं चरेत्
मराठीप्रतिरूपकम्- मोर नाचला म्हणून लांडोराने नाचू नये.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

न निम्बवृक्षो मधुरत्वमेति।
मराठीप्रतिरूपकम्-कोळसा उगाळावा तितका काळाच.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

न पुष्पार्थी सिञ्चति शुष्कतरुम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

न मूर्खजनसम्पर्क: सुरेन्द्रभवनेष्वपि।
मराठीप्रतिरूपकम्-असंगाशी संग प्राणाशी गाठ.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

न व्यापारशतेनापि शुकवत्पाठ्यते बक:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

नक्र: स्वस्थानमासाद्य गजेन्द्रमपि कर्षति।
मराठीप्रतिरूपकम्-पाण्यात राहून माशाशी वैर करू नये.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

नास्ति अर्थिनो गौरवम्
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

नास्ति गतिश्रमो यानवताम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

नास्ति बुद्धिमतां शत्रु:।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

निरस्तपादपे देशे एरण्डोऽपि द्रुमायते।
मराठीप्रतिरूपकम्- वासरात लंगडी गाय शहाणी.
हिन्दीप्रतिरूपकम्- अंधोमें काना राजा
आङ्ग्लप्रतिरूपकम्-

निर्वाणदीपे किमु तैलदानम्?
मराठीप्रतिरूपकम्- बैल गेला आणि झोपा केला.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=नकाराद्याः_लोकोक्तयः&oldid=15319" इत्यस्माद् प्रतिप्राप्तम्