नानानेतृ...

विकिसूक्तिः तः


चित्रकाव्यम्

नानानेतृनतो नेता नॄनपान्नृपतिः पिता ।
नुन्ना येन तनुः पूता तापे ना नौति तत्तपः ॥


वैशिष्ट्यम्

अस्मिन् श्लोके न प त इत्येतत् वर्णत्रयमात्रम् उपयुक्तम् ।


अर्थः

कश्चित् जननायकः नानानेतृभिः नतः अस्ति । राजा पिता इव जनान् अपालयत् । तेन पवित्रं शरीरं तापे (कष्टे) स्थापितम् । तस्य तपः ना (अयं जनः ) नौति ।



"https://sa.wikiquote.org/w/index.php?title=नानानेतृ...&oldid=17998" इत्यस्माद् प्रतिप्राप्तम्