नान्तरीयकन्यायः

विकिसूक्तिः तः

नान्तरीयकं नाम अवश्यंभावि । एकस्य शब्दस्य अनेकार्थाः भवितुम् अर्हन्ति तेभ्यः प्रकरणानुसारं कश्चन अर्थः गृहयते । नान्तरीयकस्य एव ग्रहणं कर्तव्यम् इति अस्य भावः । ओदनस्य कृते धान्यम् आनीयते परन्तु धान्यगतं पललं निष्कास्य केवलं धान्यम् ओदनाय उपयुज्यते । एवम् अनावश्यकस्य परित्यागेन इष्टप्राप्तिः क्रियते इति अनेन बोध्यते ।

यथा – स्वरितात् संहितार्थामनुदात्तानाम् -१-२-३९ महाभाष्ये

"https://sa.wikiquote.org/w/index.php?title=नान्तरीयकन्यायः&oldid=10335" इत्यस्माद् प्रतिप्राप्तम्