नाविकन्यायः

विकिसूक्तिः तः

नौका न भवति चेत् नाविकेन किं प्रयोजनम् ? नौकायां सत्यामपि नाविकः न भवति चेत् तया किं प्रयोजनम् ? तयोः द्वयोरपि आवश्यकता विद्यते खलु । इष्टफलप्राप्तिः द्वयोः संमेलनेन भवति एकेन च न भवतीति अयं न्यायः सूचयति ।

"https://sa.wikiquote.org/w/index.php?title=नाविकन्यायः&oldid=10359" इत्यस्माद् प्रतिप्राप्तम्