निर्व्यापाराम्बष्ठन्यायः

विकिसूक्तिः तः

अम्बष्ठो नाम नापितः । निर्व्यापारः अम्बष्ठः किं करोति ? स्वसमीपे वर्तमानस्य शस्त्रस्य कुत्रचित् प्रयोगं कृत्वा पश्यति । पुरतः मार्जालः प्राप्तः चेत् तस्यैव पूर्णं मुण्डनं कृत्वा त्यजति । एवं निर्व्यापारस्य साधनानि यथेष्ठं विनियुज्यन्ते इति भावः ।