न कश्चिदपि जानाति...

विकिसूक्तिः तः

सुभाषितम्

न कश्चिदपि जानाति किं कस्य श्वो भविष्यति ।
पुनः पुनः प्रवर्तन्ते तस्माच्छेषं न रक्षयेत्‌ ॥

सुभाषितरत्नभाण्डागारम् १५४/४०

na kaścidapi jānāti kiṃ kasya śvo bhaviṣyati।
ataḥ śvaḥ karaṇīyāni kuryādadyaiva budhdimān ॥

पदच्छेदः

न, कश्चित्, अपि, जानाति, किम्, कस्य, श्वः, भविष्यति, अतः, श्वः, करणीयानि, कुर्यात्, अद्य, एव, बुध्दिमान् ।


तात्पर्यम्

श्वः किं भविष्यति इति यः कोपि ज्ञातुं न शक्यते अतः बुद्धिवान् पुरुषः श्वः कर्तव्यानि कार्याणि अद्य एव करोति ।


आङ्ग्लार्थः

No one knows what is going to happen tomorrow. So doing all of tomorrow’s task today is a signature of wise.

"https://sa.wikiquote.org/w/index.php?title=न_कश्चिदपि_जानाति...&oldid=17226" इत्यस्माद् प्रतिप्राप्तम्