पयोमुखविषकुम्भन्यायः

विकिसूक्तिः तः

कस्यचित् कुम्भस्य अन्तः पूर्णं विषमेव भवेत् परं बहिः दुग्धं लेपितं स्यात् तर्हि पयोमुखः सः विषकुम्भः हानिकारकः भवति खलु । एवं लोके केचन बहिः मधुरम् आलपन्तः दृश्यन्ते परम् अन्तः विषपूरितं तेषां मनः भवति ।

तुल्यः – गोमुकव्याघ्रन्यायः हितोपदेशमित्रलाभे ७४