पराहणच्छायान्यायः

विकिसूक्तिः तः

पराहणे पदार्थानां च्छाया लघ्वी भवति । परन्तु प्रातः काले मध्याह्ने वा सा दीर्घा भवति । एवमेव सज्जनानां मैत्री आदौ लघ्वी सती उत्तरोत्तरं वर्धते । अतः सज्जनानां मैत्री दिनस्य परार्धच्छाया इव वृद्धिमती । दुर्जनानां तावत् पूर्वार्धच्छाया इव आदौ दीर्घा क्रमेणा च हृस्वा भवति मैत्री ।

यथा-लघ्वी पुरा वृद्धिमती च पश्चात् ।

छायेव मैत्री खलु सज्जनानाम् ॥ भतृहरिनीतिशतके ४९

"https://sa.wikiquote.org/w/index.php?title=पराहणच्छायान्यायः&oldid=10348" इत्यस्माद् प्रतिप्राप्तम्