पवत्स्यद्भर्तु कान्यायः

विकिसूक्तिः तः

यदि कस्याश्चित् स्त्रियः भर्ता प्रवासे देशान्तरं गन्ताऽस्ति चेद् भर्तुः गमनकाले सा अतीव दुःखिता भूत्वा रुद्यात् । भर्तारं च प्रवासात् निवर्तयितुं प्रयतेत । ४६०. प्रसक्तप्रतिषेधन्यायः

संस्कृतभाषायां नञ्- इत्यस्य अर्थद्वयं भवति पर्युदासः प्रसज्य प्रतिषेधश्च इति । यत्र विधेः प्राधान्यं तत्र पर्युदासः, प्रतिषेधस्य यत्र प्राधान्यं तत्र प्रसज्य प्रतिषेध इति तयोः स्वरुपम् । पूर्वपदेन नञः अन्वयो भवतिचेत् पर्युदास इति क्रियया सह भवति चेत् प्रसज्यप्रतिषेध इति तस्य स्वरुपं भवति । यथाः प्रसज्यप्रसक्ति सम्पाद्यारोप्येति यावत्प्रतिषेधः । अत्यन्ताभावे प्रसक्तं हि प्रतिषिध्यत इति न्यायेन आरोपितप्रसंगस्यैव निषेधः । तेन वायौ रुपं नास्ति इत्यादावपि वायौ रुपारोपं कृत्वैव प्रतिषेधो नञा बोध्यत इति विवेकः ।

यथा – महाभाष्ये १-४-५०, वाक्यपदीये २-८६, बृहदारण्यकवार्तिके ३-९-७३

प्रधानत्वं विधेर्यत्र प्रतिषेधाप्रधानता ।

पर्युदांसः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥

साहित्यदर्पणे सप्तमे परिच्छेदे ॥

अश्राद्धभोजी ब्राह्मणः, अत्रस्त इति उदाहरणाद्वयम् ।

पर्युदासः स विज्ञेयो यत्र पूर्वपदेन नञ् ।

प्रतिषेधः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥

उत्तरपदशब्देन आख्यात प्रत्ययो गृह्यते । तद्व्यतिरिक्तं सर्वं धातुः प्रातिपदिकं समस्तं व्यस्त च आख्यातातिरिक्तः प्रत्ययश्च पूर्वपदेन गृह्यते । आख्यात प्रत्ययार्थश्च भावना । तथा च भावना संबद्धो नञर्थः प्रतिषेधः । यथा न कलञ्जं भक्षयेदिति । भावनेतरार्षसंबन्धो नञर्थः पर्युदासः यथा अब्राह्मणशब्देषु । मीमांसाप्रकाशे पृ.२५२