पादुकासहस्रे चित्रपद्धतिस्त्रिंशी (२४)

विकिसूक्तिः तः

 
२४.कोपोद्दीपकपापेऽपि कृपापाकोपपादिका ।
पूदपादोदकापादोद्दीपिका कापि पादुका ॥

पदविभागः[सम्पाद्यताम्]

कोप-उद्दीपक-पापे, अपि, कृपा-पाक-उपपादिका, पू-द-पाद-उदक-अ-पाद-उद्दीपिका,
का, अपि, पादुका ।

प्रतिपदार्थः[सम्पाद्यताम्]

कोप-उद्दीपक-पापे अपि - भगवतः कोपम् उद्दीपयत् पापं कृतवति अपि, कृपा-पाक-उपपादिका –
दयापरिपाकं जनयन्ती, पू-द-पाद-उदक-अ-पाद-उद्दीपिका – पावनत्वं ददानं पादोदकं विदधतः
अकारवाच्यस्य भगवतः पादयोः प्रकाशिका, का अपि पादुका (अस्याः महिमा वर्णयितुम् अशक्यः,
वाङ्मनसयोः अगोचरः इति भावः ।)

तात्पर्यम्[सम्पाद्यताम्]

पादुकादेव्याः दयाकार्यम् अपरिमितम् । सा स्वस्याः उन्नतस्थानाद् अवतीर्य आश्रितान् अन्विष्य
इमां प्रकृतिं विशति । ततश्च तेषां हितं विदधाति, अहितं निवारयति इति तु विदितमेव । किन्तु
आश्चर्यावहम् अस्ति यत् तदुपर्यपि उपकरोति सा इत्येतत् । कश्चित् महापराधी कथञ्चित्
श्रीरङ्गनाथस्य सन्निधिं प्रविशति । तेन कृतान् भगवद्भागवतापचारान् अन्यांश्च आज्ञातिलङ्घनरूपान्
अपराधान् स्मरन् दण्डधरो भगवान् तस्मै अत्यन्तं कुप्यति । तथा स्थिते पादुकादेवी अयं पापी
कथञ्चित् भगवदनुग्रहपात्रं प्राप्नुयादिति सङ्कल्प्य, तदर्थं पुरुषकारं कृत्वा, तस्मै भगवत्पादौ प्रदर्श्य,
तत्र च प्रणामादीन् विधाप्य, भगवत्पादोदकसेवनं च कारयित्वा, तं रक्षति । किमिदमाश्चर्यम् ?

विशेषः[सम्पाद्यताम्]

अस्मिन् श्लोके ‘पादुका’ इति शब्दे विद्यमानानि त्रीण्येव व्यञ्जनानि (ककारदकारपकाराः) प्रयुक्तानि दृश्यन्ते ।