पितापुत्रन्यायः

विकिसूक्तिः तः

एकः एव मनुष्यः एकदैव कस्यचित् पिता भवति कस्यचित् च पुत्रः । एवं जीवने एकदैव भूमिकाद्वयस्य पालनम् अनेन बोध्यते । तस्मिन्निति विर्दिष्टे पूर्वस्य इति पाणिनीयसूत्रस्य (१-१-६६) महाभाष्ये अस्य न्यायस्य प्रयोगः कृतः । (सा. ६०७)

"https://sa.wikiquote.org/w/index.php?title=पितापुत्रन्यायः&oldid=10410" इत्यस्माद् प्रतिप्राप्तम्