पृष्टाकोटिन्यायः

विकिसूक्तिः तः

क्वचित् धर्मादिविषये प्रुष्टानां सर्वेषामपि प्रश्नानाम् उत्तरं महता विदुषा अपि दातुम् अशक्यं भवति केवलं स्थूलरुपेण किञ्चित् तद्विषये क्वतुं शक्यं भवेदिति भावः ।

यथा : अथ सिद्धे दुरिते का तत्संख्येति प्रायश्चितकदम्बाद्युक्तगणना लिख्यते । सा च पृष्टाकोटिन्यायेव वक्तुमशक्याऽपि स्थूलोपाधिविषयत्वेनोच्यते । धर्मनिबन्धः लौकिकन्यायसाहस्रीतः । सा. ५८७

"https://sa.wikiquote.org/w/index.php?title=पृष्टाकोटिन्यायः&oldid=10444" इत्यस्माद् प्रतिप्राप्तम्