प्रणयो मरणान्तः स्यात्...

विकिसूक्तिः तः

सुभाषितम्

प्रणयो मरणान्तः स्यात् कोपस्तु क्षणभङ्गुरः ।
उपदेशो यथाकालं विद्वेषो न कदाचन ॥

praṇayo maraṇāntaḥ syāt kopastu kṣaṇabhaṅguraḥ ।
upadeśo yathākālaṃ vidveṣo na kadācana ॥

पदच्छेदः

प्रणयः, मरणान्तः, स्यात्, कोपः, तु, क्षणभङ्गुरः, उपदेशः, यथाकालं, विद्वेषः, न, कदाचन ॥


तात्पर्यम्

स्नेहः मरणपर्यन्तं स्यात्, कोपः क्षणमात्रं भवेत् । अवश्यं चेदेव उपदेशः कर्तव्यः । द्वेषः तु कदापि न भवेत् ।


आङ्ग्लार्थः

Affection may last to the point of death, while anger may only last for a moment. Preaching should be given only if necessary. But there should never be hatred.