प्रणयो मरणान्तः स्यात्...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
प्रणयो मरणान्तः स्यात् कोपस्तु क्षणभङ्गुरः ।
उपदेशो यथाकालं विद्वेषो न कदाचन ॥
तात्पर्यम्
स्नेहः मरणपर्यन्तं स्यात्, कोपः क्षणमात्रं भवेत् । अवश्यं चेदेव उपदेशः । द्वेषः तु कदापि न भवेत् ।