प्रत्यहं प्रत्यवेक्षेत...
नेविगेशन पर जाएँ
खोज पर जाएँ
सुभाषितम्
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥
तात्पर्यम्
'मम व्यवहारेषु कः पशोः इव, कः सत्पुरुषस्य इव अस्ति' इति प्रतिदिनं मानवः स्वस्य व्यवहारं परिशीलयेत् ।