फलकम्:इयं नः गीर्वाणी....

विकिसूक्तिः तः
एप्रिल् २०२४
बुधवासरः
२४
२३:०९ UTC

विश्वे संस्कृतभाषायां विद्यमाना विशदता वा सूक्ष्मतया कृतं व्याकरणं वा अन्यस्यां भाषायां -ग्रीकभाषायामपि –नैव द्र्ष्टुं शक्यते । भारतं न केवलं सर्वस्यापि मूलं किन्तु बौद्धिक-धार्मिक-राजनैतिकविषयेषु सर्वत्रापि अत्युत्कृष्टं वर्तते । भारतीयसंस्कृत्याः पुरतः ग्रीकसंस्कृतिरपि म्लाना एव दृश्यते ।

- फ्रेड्रिक् वोन् श्लेजेल् (Frederich von Schlegel)