सामग्री पर जाएँ

फलकम्:चाटुचणकः

विकिसूक्तिः तः
एप्रिल् २०२५
शुक्रवासरः
२५
०९:१२ UTC

भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् ।
आरोग्यं दैवमाहात्म्यात् अन्यथात्वमपश्यतः ॥

यदा रोगी आगच्छति तदा चतुरेण वैद्येन औषधं तु यत्किमपि वक्तव्यं, किन्तु पथ्यं तु कठिनं वक्तव्यम् । यदि दैवानुग्रहात् आरोग्यं भवति तर्हि वरम् एव । (‘मम चिकित्साप्रभावतः एव भवतः स्वास्थ्यलाभः जातः’ इति वक्तुं शक्यते । यदि अनारोग्यं वर्धते तर्हि ‘अपथ्यकारणतः एवं जातम्’ इति वक्तुं शक्यते एव ।








"https://sa.wikiquote.org/w/index.php?title=फलकम्:चाटुचणकः&oldid=7484" इत्यस्माद् प्रतिप्राप्तम्