भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत् ।
आरोग्यं दैवमाहात्म्यात् अन्यथात्वमपश्यतः ॥
यदा रोगी आगच्छति तदा चतुरेण वैद्येन औषधं तु यत्किमपि वक्तव्यं, किन्तु पथ्यं तु कठिनं वक्तव्यम् । यदि दैवानुग्रहात् आरोग्यं भवति तर्हि वरम् एव । (‘मम चिकित्साप्रभावतः एव भवतः स्वास्थ्यलाभः जातः’ इति वक्तुं शक्यते । यदि अनारोग्यं वर्धते तर्हि ‘अपथ्यकारणतः एवं जातम्’ इति वक्तुं शक्यते एव ।
|