बधिरकर्णन्यायः

विकिसूक्तिः तः

बधिरस्य कर्णयोः किमपि रहस्यं कथितं चेत् किं प्रयोजनम् ? एवं व्यर्थक्रियाणां विषये अस्य प्रयोगो भवति ।

तुल्याः – ऊषरवृष्टिन्यायः, अन्धदर्पणन्यायः, बधिरवीणान्यायः, बधिरशड. खनादन्यायः इत्यादयः । (लौकिकन्यायसाहस्त्री पृष्ठे ११५, ११६)

"https://sa.wikiquote.org/w/index.php?title=बधिरकर्णन्यायः&oldid=10566" इत्यस्माद् प्रतिप्राप्तम्