भगवान् बुद्धः

विकिसूक्तिः तः
द्वेषः द्वेषेण नोपशाम्यते, अपि तु प्रीत्या एव । अयं सनातनः नियमः ।

गौतमबुद्धः (५६३-४८३ पूर्वशकः) बोधकः धार्मिकनायकश्च आसीत् । 'बुद्धः' इत्यस्य अर्थः बोधं प्राप्तवान्, साक्षात्कारं प्राप्तवान् इत्यर्थः, इदं नाम न, बिरुदमात्रम् । अस्य मूलनाम सिद्धार्थगौतमः इति । अयं बौद्धधर्मस्य संस्थापकः ।

अमृतवचनानि[सम्पाद्यताम्]

सार्थकं जीवनं येन यापितं तेन मरणादपि भेतव्यं नास्ति ।
  • सार्थकं जीवनं येन यापितं तेन मरणादपि भेतव्यं नास्ति ।
    • उद्धृतम् - Wisdom for the Soul: Five Millennia of Prescriptions for Spiritual Healing (2006) edited by Larry Chang, p. 193
Full text online, as translated from the Pali by Thanissaro Bhikkhu
  • इन्द्रियभोगः भवतः प्रथमः शत्रुः ।
द्वितीयम् - अतृप्तिः
तृतीयम् - बुभुक्षा पिपासा च
चतुर्थम् - अत्याशा
पञ्चमम् - निद्रा तन्द्रा च
षष्टम् - भीतिः
सप्तमम् - अनिश्चयः
अष्टमम् - दम्भाचारः दुरवग्रहश्च
अपमार्गेण अर्जितः लाभः, उपायनानि, प्रसिद्धिः
आत्मश्लाघनम्
परदूषणम्
भीरुः एतत्सर्वं जेतुं नार्हति । किन्तु यः जयति सः परमानन्दं प्राप्स्यसि ।

साक्षात्कारोत्तरम्[सम्पाद्यताम्]

  • अमृतत्त्वस्य द्वाराणि उद्घाटितानि भवन्ति
    कर्णसहितानां कृते

ते स्वस्य दृढसङ्कल्पं प्रदर्शयन्तु ।

    • अयाचनसुत्त
  • जगति अन्धे सति,
    अहम् अमृतत्वस्य आनकं वादयामि ।
  • विजेतारः मादृशाः भवन्ति
    ये अशान्तेः अन्त्यं प्राप्तवन्तः ।
    अहं सर्वान् दुष्टगुणान् जितवान् अस्मि,
    अतः अहमस्मि विजेता ।
    • अरियपरियेसनसुत्त

Dhammapada[सम्पाद्यताम्]

धम्मपद[सम्पाद्यताम्]

  • कोऽपि अस्मान् न उद्धरति, केनापि न शक्यं, न कुर्यात् । अस्माभिः एव मार्गः क्रान्तव्यः किन्तु बुद्धाः स्पष्टतया मार्गं दर्शयन्ति ।
    • अध्यायः १६५
  • दुष्टतनं प्रत्यस्तं स्यात् । उत्तमं कर्तव्यम् । मनसः पावित्र्यं रक्षणीयम् इत्येतदेव बुद्धस्य बोधनम् ।
    • अध्यायः १८३
  • जगत् सर्वदा उद्विग्नं यदि भवेत् तर्हि विनोदानन्दाः किं भवेयुः ? अन्धकारे आवृतेन भवता प्रकाशः अन्वेष्टव्यः खलु ?
  • वयं यत् चिन्तयामः तदेव वयम् ।
    अस्माकं चिन्तनादेव वयं यथा स्मः तथा स्मः ।
    अस्माकं चिन्तनादेव जगतः निर्माणं कुर्मः ।
    • अनुवादः - T. Byrom (1993), Shambhala Publications.
"https://sa.wikiquote.org/w/index.php?title=भगवान्_बुद्धः&oldid=1906" इत्यस्माद् प्रतिप्राप्तम्