महाभारतसूक्तयः (ब्रह्मघाती)

विकिसूक्तिः तः

यः प्रवृत्तां श्रुतिं सम्यक्छास्त्रं वा मुनिभि कृतम्।
दूषयन्त्यनभिज्ञाय तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ. XII॥

आश्रमे वाऽऽलये वापि ग्रामे वा नगरेऽपि वा।
अग्निं यः प्रक्षिपेत् क्रुद्धस्तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ. XII॥

चक्षुषा वापि हीनस्य पङ्गोर्वापि जडस्य वा।
हरेद्वै यस्तु सर्वस्वं तमाहुर्ब्रह्मघातकम्॥ आश्व. ९२ दा. पा. अ. XII॥