मौक्तिकानि (तवर्गः)

विकिसूक्तिः तः

त्यागः[सम्पाद्यताम्]

धनानि जीवितं चैव परार्थे उत्सृजेत्
सन्निमित्ते वरं त्यागो विनाशे नियते सति ॥ ६३ ॥ हितोपदेशम् १.४४

दाता[सम्पाद्यताम्]

दाता लघुरपि सेव्यो भवति न कृपणो महानपि समृद्धया
कूपोऽन्त:स्वादुजलः प्रीत्यै लोकस्य न समुद्रः ॥ ६४ ॥ पञ्चतन्त्रम् २.७५

दानम्[सम्पाद्यताम्]

शिक्षा क्षयं गच्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ॥ ६५ ॥ कर्ण भारम् २२

दानज्ञानशौर्यवित्तानि[सम्पाद्यताम्]

दानं प्रियवाक्सहितं ज्ञानमगर्व क्षमान्वितं शौर्यम्
वित्तं त्यागनियुक्तं दुर्लभमेतच्चतुर्भद्रम् ॥ ६६ ॥ सुभषितरत्नभाण्डागारम् १७०.७७०.

दारिद्र्यम्[सम्पाद्यताम्]

जाएज्ज वणुद्देसे कुज्जो वि हु णीसहो झडिअपत्तो
मा माणुसम्मि लोए ताई रसिओ दरिद्दो अ ॥ ६७ ॥
जायतां वनोद्देशे कुब्जोऽपि कलु निःशाखः शिथिलपत्रः
मा मानुषे लोके त्यागी रसिको दरिद्रप्टा ॥) गाथासप्तसती -शतक-गाथा ३.३०

अविद्यं जीवनं शून्यं दिक् शून्या चेदबन्धवा
पुत्रहीनं गृहं शून्यं सर्वशून्या दरिद्रता ॥ ६८ ॥ चाणक्य ४७

संगं नैव हि कप्टिदस्य कुरुते संभाषते नादरा -
त्संप्राप्तो गृहमुत्सवेषु धनिनां सावज्ञमालोक्यते
दूरादेव महाजनस्य विहरत्यल्पच्छदो लज्जया
मन्ये निर्धनता प्रकाममपरं षष्ठं महापातकम् ॥ ६९ ॥ मृच्छकटिकम् १.३७

दरिद्र्यात्पुरुषस्य बान्धवजनो वाक्ये न संतिष्ठते
सुस्त्रिग्धा विमुखीभवन्ति सुहदः स्फारीभवन्त्यापदः
सत्त्वं हासमुपैति शीलशाशिनः दान्तिः परिम्लायते
पापं कर्म च यत्परैरपि कृतं तत्तस्य सं भाव्यते ॥ ७० ॥ मृच्छकटिकम् १.३६

पक्षविकलप्टा पक्षी शुष्कप्टा तरुः सरप्टा जलहीनम्
सर्पप्टोद्धृतदंष्ट्रस्तुल्यं लोके दरिद्रप्टा ॥७१ ॥ मृच्छकटिकम्. ५.४१

शून्यैर्गृहैः खलु समाः पुरुषा दरिद्राः
कूपैप्टा तोयरहितैस्तरुभिप्टा शीर्णैः
यदॄष्टपूर्वजनसंगमविस्मृताना -
मेवं भवन्ति विफाला: परितोषकालाः ॥ ७२ ॥ मृच्छकटिकम्. ५.४२

शून्यमपुत्रस्य गृहं चिरशून्यं नास्ति यस्य सम्मित्रम्
मूर्खस्य दिशः शून्या: सर्वं शून्यं दरिद्रस्य ॥ ७३ ॥ मृच्छकटिकम्. १.८

सुखं हि दुःखान्यनुभूय शोभते घनान्धकारेष्विव दीपदर्शनम्
सुखात्तु यो याति नरो दरिद्रतां धृतं शरीरेण मृतः सजीवति ॥ ७४ ॥ मृच्छकटिकम्. १.१०

दारिद्र्याद्ध्रियमेति ह्रीपरिगतः प्रभ्र्श्यते तेजसो
निस्तेजाः परिभूयते परिभवान्निर्वेदमापध्य्ते
निर्विण्णः शुचमेति शोकपिहितो बुद्धया परित्यज्य्ते
निर्बुद्धिः क्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ ७५ ॥ मृच्छकटिकम्. १.१४

गजभुजङ्गमयोरपि बन्धनं, शशिदिवाकरयोर्ग्रहपीडनम्
मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः ॥ ७६ ॥ भ.सु.नी.श.९१

परिक्षीणः कप्टित्स्पृहयति यवानां प्रसृतये स
पप्टात्सम्पूर्णो गणयति धरित्रीं तृणसमाम्
अतप्टानैकान्त्यादूगुरुलघुतयाऽर्थेषु धनिनाम् -
वस्था वस्तूनि प्रथयति चसंकोचयति च ॥ ७७ ॥ भ.सु.नी.श. ४५

दु:खभागिनः[सम्पाद्यताम्]

 
ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः
परभाग्योपजीवी च षडेते दुःखभागिनः ॥ ७८ ॥ हितोपदेशम्. १.२५

दुर्जनः[सम्पाद्यताम्]

 
जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि
तेजस्विन्यवलिप्तता मुखरता वक्तव्यशक्तिस्थिरे
तत् को नाम गुणो भवेत् स गुणिनां यो दुर्जनैर्नाङ्कितः ॥ ७९ ॥ भर्तृहरिशतकत्रयम्. १.४३

दुर्जनः प्रियवादी च नैतद् विश्वासकारणम्
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ ८० ॥ हितोपदेशम्. १.८२

दुर्जनसाङ्गत्यम्[सम्पाद्यताम्]

दुर्जनेन समं सख्यं प्रीतिं चापि न कारयेत्
उष्णो दहति चाङ्गारः शीतः कृष्णायते करम् ॥ ८१ ॥ हितोपदेशम्. १.८०.

दुर्जनैरुच्यमानानि सस्मितानि प्रियाण्यपि
अकालकुसुमानीव भयं संजनयन्ति हि ॥ ८२ ॥ हितोपदेशम्. ३.२३

दुर्निवारम्[सम्पाद्यताम्]

 
वार्ता च कौतुककरी विमला च विध्या
लोकोत्तरः परिमलप्टा कुरुङ्गनाभेः
तैलस्य बिन्दुरिव वारिणि दुर्निवार -
मेतत् त्रयं प्रसरति स्वयमेव भूमौ ॥ ८३ ॥ सुभषितरत्नभाण्डागारम्. १७६.९५४

धूतम्[सम्पाद्यताम्]

अले कत्ताशद्दे णिणणाणअश्श हलइ हडकं मनुश्शश्श
ढक्कशद्दे व्व णडाधिवशवश्श पब्भाट्टलज्जश्श ॥ ८४ ॥
(अरे कत्ताशब्दो निर्नाणकस्य हरति हृदयं मनुष्यस्य
ढक्काशब्द इव नराधिपस्य प्रभ्रष्टराज्यस्य ॥) मृच्छकटिकम्. २.५

धर्मः[सम्पाद्यताम्]

न च विध्यासमो बन्धुर्न च व्याधिसमो रिपुः
न चापत्यसमः स्नेही न च धर्मो दयापरः ॥ ८५ ॥ समयोचितपध्यमालिका. ३७.३

सत्यं ब्रूयात् प्रियं ब्रूयान् न ब्रूयात् सत्यमप्रियम्
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ ८६ ॥ समयोचितपध्यमालिका. १६.५

धर्मो हि यत्नैः पुरुषेण साध्यः
भुजङ्गजिह्वा चपला नृपश्रियः
तस्मात्प्रजापालनमात्रबद्ध्या
हतेषु देहेषु गुणा धरन्ते ॥८७ ॥ कर्णभारम्. १७

धर्मसर्वस्वम्[सम्पाद्यताम्]

श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम्
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ ८८ ॥ पञ्चतन्त्रम्. ३.१०२.

धर्मार्थकाममोक्षाः[सम्पाद्यताम्]

धर्मार्थकाममोक्षाणां यस्यैकोऽपि न विध्यते
अजागलस्तनस्येव तस्य जन्म निरर्थकम् ॥ ८९ ॥ हितोपदेशम्. प्र. २७

धीमान्[सम्पाद्यताम्]

काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ॥ ९० ॥ हितोपदेशम्. १.१

धीरत्वम्[सम्पाद्यताम्]

सम्पदि यस्य न हर्षो विपदि दिषदो रणे च धीरत्वम्
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥ ९१ ॥पञ्चतन्त्रम्. २.१८०

धीरप्रवृत्तिः[सम्पाद्यताम्]

अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम्
वल्मीकप्टा सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ ९२ ॥ हर्षचरितम्. ७.१

धूर्तः[सम्पाद्यताम्]

 
असती भवति सलज्जा क्षारं नीरं च शीतलं भवति
दम्भी भवति विवेकी प्रियवक्ता भवति धूर्तजनः ॥ ९३ ॥ पञ्चतन्त्रम्. १.४५१.

धूर्तलक्षणम्[सम्पाद्यताम्]

मुखं पद्मदलाकारं वाणी चन्दनशीतला
हृदयं कर्तरीतुल्यं त्रिविधं धूर्तलक्षणम् ॥ ९४ ॥ समयोचितपध्यमालिका. ३१.११.

ध्रुवाध्रुवम्[सम्पाद्यताम्]

यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च ॥ ९५ ॥ पञ्चतन्त्रम्. २.१४४

न्यासरक्षणम्[सम्पाद्यताम्]

सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः
सुखमन्यद् भवेत् सर्वं दुखं न्यासस्य रक्षणम् ॥ ९६ ॥ स्वप्रवासवदत्तम्. १.१०

नारी[सम्पाद्यताम्]

आलाने गृह्यते हस्ती वाजी वल्गासु गृह्यते
हृदये गृह्यते नारी यदीदं नास्ति गम्यताम् ॥ ९७ ॥ मृच्छकटिकम्. १.५०

नारीसम्माननम्[सम्पाद्यताम्]

आग्राह्याः मूर्धजेष्वेताः स्त्रियो गुणसमन्विताः
न लताः पल्लवच्छेदमर्हन्त्युपवनोद्भवाः ॥ ९८ ॥ मृच्छकटिकम्. ८.२१

निजदोषावृतमनः[सम्पाद्यताम्]

 
निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम्
पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥ ९९ ॥ सुभषितरत्नभाण्डागारम्. १७१.८०१

निर्धन:[सम्पाद्यताम्]

 
धनैर्वियुक्तस्य नरस्य लोके किं जीवितेनादित एय् तावत्
यस्य प्रतीकारनिरर्थकत्वात्कोपप्रसादा विफलीभवन्ति ॥ १०० ॥ मृच्छकटिकम्. ५.४०

निर्वरणम्[सम्पाद्यताम्]

लहुअन्ति लहुं पुरिसं पव्वअमेत्तं पि दो वि कज्जाइं
णिव्वरणमणिव्वूढे जं अ णिव्वरणम् ॥ १०१ ॥
लघयतो लघु उप्रुषं पर्वतमात्रमपि द्वे अपि कार्य
निर्वरणमनिर्व्यूढे यच्च निर्वरणम् ॥) गाथासप्तसती -शतक-गाथा. ३.५५

निरीहता[सम्पाद्यताम्]

धर्मार्थं यस्य वित्तेहा वरं तस्य निरीहता
प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् ॥ १०२ ॥ हितोपदेशम्. १.१८५

निवृत्तरागः[सम्पाद्यताम्]

वनेषु दोषाः प्रभवन्ति रागिणां
गृहेषु पञ्चेन्द्रियनिग्रहस्तपः
अकृस्तिते कर्मणि यः प्रवर्तते
निवृत्तरागस्य गृहं तपोवनम् ॥ १०३ ॥ हितोपदेशम्. ४.८४

नीचः[सम्पाद्यताम्]

घातयितुमेव नीचः परकार्य वेत्ति न प्रसाधयितुम्
पातयितुमस्ति शक्तिर्वार्योर्वृक्शं न चोन्नमितुम् ॥ १०४ ॥ पञ्चतन्त्रम्. १.३९४

"https://sa.wikiquote.org/w/index.php?title=मौक्तिकानि_(तवर्गः)&oldid=2518" इत्यस्माद् प्रतिप्राप्तम्