मौनी पादप्रहारेऽपि...

विकिसूक्तिः तः

सुभाषितम्

मौनी पादप्रहारेऽपि न क्षमी नीच एव सः ।
आकृष्टशस्त्रो मित्रोऽपि न तेजस्वी खलो हि सः ॥

maunī pādaprahāre:'pi na kṣamī nīca eva saḥ ।
ākṛṣṭaśastro mitr:'pi na tejasvī khalo hi saḥ

पदच्छेदः

मौनी, पादप्रहारे, अपि, न, क्षमी, नीचः, एव, सः, आकृष्टशस्त्रः, मित्रः, अपि, न, तेजस्वी, खलः, हि, सः ।


तात्पर्यम्

पादप्रहारेण पीडितोऽपि यदि मौनी तिष्ठति, तर्हि सः न क्षमी, सः नीचः एव । शस्त्रेण आकृष्टः तेजस्वी, सः न तेजस्वी, खलः एव ।

"https://sa.wikiquote.org/w/index.php?title=मौनी_पादप्रहारेऽपि...&oldid=16783" इत्यस्माद् प्रतिप्राप्तम्