यकाराद्याः लोकोक्तयः

विकिसूक्तिः तः

यथा कर्म तथा फलम्।
कर्मायत्तं फलं पुंसाम्।
मराठीप्रतिरूपकम्- करावे तसे भरावे
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

यथा देशस्तथा वेश:
मराठीप्रतिरूपकम्-देश तसा वेश.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

यथा बीजं तथाङ्कुर:।
मराठीप्रतिरूपकम्- 1 खाण तशी माती. 2 बाप तसा बेटा. 3 कुंभार तसा लोटा.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

यदेवोपनतं दु:खात् सुखं तद् रसवत्तरम्।
मराठीप्रतिरूपकम्-
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

यमोऽस्ति समयो नास्ति।
मराठीप्रतिरूपकम्- काळ आला होता पण वेळ आली नव्हती.
हिन्दीप्रतिरूपकम्-
आङ्ग्लप्रतिरूपकम्-

"https://sa.wikiquote.org/w/index.php?title=यकाराद्याः_लोकोक्तयः&oldid=15331" इत्यस्माद् प्रतिप्राप्तम्