यजमानेन कः स्वर्गहेतुः...

विकिसूक्तिः तः

यजमानेन कः स्वर्गहेतुः सम्यग्विधीयते ।
विहायाद्यन्तयोर्वर्णौ गोत्वं कुत्र स्थितं वद ॥

स्वर्गं यत् प्रापयति तादृशं किं कार्यं मनुष्यः करोति ? तस्मिन् शब्दे प्रथमम् अन्तिमं च अक्षरं
यदि निष्कासयेम तर्हि गोत्वं (धेनोः गुणधर्माः) कुत्र विद्यते ? इत्येतस्य उत्तरं प्राप्येत ।


उत्तरम्

यागविधिः