यावद् भ्रियेत जठरं...

विकिसूक्तिः तः

सुभाषितम्

यावद् भ्रियेत जठरं तावत् स्वत्वं हि देहिनाम् ।
अधिकं योऽभिमन्येत स स्तेनो दण्डमर्हति ॥

भगवद्गीता १६-१२

yāvad bhriyeta jaṭharaṃ tāvat svatvaṃ hi dehinām ।
adhikaṃ yo'bhimanyeta sa steno daṇḍamarhati ॥

पदच्छेदः

यावद्, भ्रियेत, जठरं, तावत्, स्वत्वं, हि, देहिनाम्, अधिकं, यः, अभिमन्येत, सः, स्तेनः, दण्डम्, अर्हति ॥


तात्पर्यम्

उदरपोषणाय यावदपेक्षितं तावती सम्पत्तिः एव मानवानां स्वत्वम् । तदपेक्षया यः अधिकां सम्पत्तिम् इच्छेत् सः चोरः । अतः दण्डार्हः ।


आङ्ग्लार्थः

Human beings own only as much wealth as is necessary to feed their stomachs. Anyone who wants more property than that is a thief. Therefore, he deserves punishment.

"https://sa.wikiquote.org/w/index.php?title=यावद्_भ्रियेत_जठरं...&oldid=17833" इत्यस्माद् प्रतिप्राप्तम्