युवशक्तेः किमिहास्ति...

विकिसूक्तिः तः

युवशक्तेः किमिहास्ति...


युवशक्तेः किमिहास्ति बलिष्ठं सङ्घटितायाः सोत्साहम् ।
शक्तिमिमामर्थवतीं कर्तुं वर्त्म वरेण्यं चिनुयाम ॥

विश्वहिते निहितं निजहितमिति पूर्वेषां प्रवरं हृदयम्
प्रयता वयमनुसरेम सततं छाया पार्थिवबिम्बमिव ।
अन्तरायशतकोपहता अपि न मनागपि विचलेम वयं
विघ्नमयी श्रेयस्सृतिरिति वरगिरं धरेम सदापि हृदि॥

अधीत्य रुचिरां संस्कृतभाषां प्रसारयेम जगति सकले
एकः स्वादु न भुञ्जीतेति स्मरेम वृद्धगिरं निवराम् ।
कालोऽयं सङ्कलयितुमस्मत्सद्ध्येयमिदं शुभफलदं
युवभावं नवभावप्रभवं युञ्जीमहि सार्थकसरणौ ॥

नानासद्गुणलसितायां नो मनोरतं स्यान्मातृभुवि
आम्रात् पञ्चमनादनिदानात् किमु याति पिको दूरभुवम् ।
राष्ट्रमिदं पुनरपि विनिधातुं विश्वगुरुत्वे रमणीये
संस्कृतसंस्कृतिसाधनसहिता जगज्जयेम विजित्वराः ॥


- डा. रामकृष्ण पेजत्तायः